sutta » kn » ja » Jātaka

Tikanipāta

Kumbhavagga

1. Surāghaṭajātaka

“Sabbakāmadadaṁ kumbhaṁ,

kuṭaṁ laddhāna dhuttako;

Yāva naṁ anupāleti,

tāva so sukhamedhati.

Yadā matto ca ditto ca,

pamādā kumbhamabbhidā;

Tadā naggo ca pottho ca,

pacchā bālo vihaññati.

Evameva yo dhanaṁ laddhā,

Pamatto paribhuñjati;

Pacchā tappati dummedho,

Kuṭaṁ bhitvāva dhuttako”ti.

Surāghaṭajātakaṁ paṭhamaṁ.