sutta » kn » ja » Jātaka

Tikanipāta

Kumbhavagga

2. Supattajātaka

“Bārāṇasyaṁ mahārāja,

kākarājā nivāsako;

Asītiyā sahassehi,

supatto parivārito.

Tassa dohaḷinī bhariyā,

Suphassā bhakkhitumicchati;

Rañño mahānase pakkaṁ,

Paccagghaṁ rājabhojanaṁ.

Tesāhaṁ pahito dūto,

rañño camhi idhāgato;

Bhattu apacitiṁ kummi,

nāsāyamakaraṁ vaṇan”ti.

Supattajātakaṁ dutiyaṁ.