sutta » kn » ja » Jātaka

Tikanipāta

Kumbhavagga

3. Kāyanibbindajātaka

“Phuṭṭhassa me aññatarena byādhinā,

Rogena bāḷhaṁ dukhitassa ruppato;

Parisussati khippamidaṁ kaḷevaraṁ,

Pupphaṁ yathā paṁsuni ātape kataṁ.

Ajaññaṁ jaññasaṅkhātaṁ,

asuciṁ sucisammataṁ;

Nānākuṇapaparipūraṁ,

jaññarūpaṁ apassato.

Dhiratthumaṁ āturaṁ pūtikāyaṁ,

Jegucchiyaṁ assuciṁ byādhidhammaṁ;

Yatthappamattā adhimucchitā pajā,

Hāpenti maggaṁ sugatūpapattiyā”ti.

Kāyanibbindajātakaṁ tatiyaṁ.