sutta » kn » ja » Jātaka

Tikanipāta

Kumbhavagga

4. Jambukhādakajātaka

“Koyaṁ bindussaro vaggu,

saravantānamuttamo;

Accuto jambusākhāya,

moracchāpova kūjati”.

“Kulaputtova jānāti,

kulaputtaṁ pasaṁsituṁ;

Byagghacchāpasarīvaṇṇa,

bhuñja samma dadāmi te”.

“Cirassaṁ vata passāmi,

musāvādī samāgate;

Vantādaṁ kuṇapādañca,

aññamaññaṁ pasaṁsake”ti.

Jambukhādakajātakaṁ catutthaṁ.