sutta » kn » ja » Jātaka

Tikanipāta

Kumbhavagga

5. Antajātaka

“Usabhasseva te khandho,

sīhasseva vijambhitaṁ;

Migarāja namo tyatthu,

api kiñci labhāmase”.

“Kulaputtova jānāti,

kulaputtaṁ pasaṁsituṁ;

Mayūragīvasaṅkāsa,

ito pariyāhi vāyasa”.

“Migānaṁ siṅgālo anto,

pakkhīnaṁ pana vāyaso;

Eraṇḍo anto rukkhānaṁ,

tayo antā samāgatā”ti.

Antajātakaṁ pañcamaṁ.