sutta » kn » ja » Jātaka

Tikanipāta

Kumbhavagga

6. Samuddajātaka

“Ko nāyaṁ loṇatoyasmiṁ,

samantā paridhāvati;

Macche makare ca vāreti,

ūmīsu ca vihaññati”.

“Anantapāyī sakuṇo,

atittoti disāsuto;

Samuddaṁ pātumicchāmi,

sāgaraṁ saritaṁ patiṁ”.

“So ayaṁ hāyati ceva,

pūrate ca mahodadhi;

Nāssa nāyati pītanto,

apeyyo kira sāgaro”ti.

Samuddajātakaṁ chaṭṭhaṁ.