sutta » kn » ja » Jātaka

Tikanipāta

Kumbhavagga

10. Vakajātaka

“Parapāṇarodhā jīvanto,

maṁsalohitabhojano;

Vako vataṁ samādāya,

upapajji uposathaṁ.

Tassa sakko vataññāya,

ajarūpenupāgami;

Vītatapo ajjhappatto,

bhañji lohitapo tapaṁ.

Evameva idhekacce,

Samādānamhi dubbalā;

Lahuṁ karonti attānaṁ,

Vakova ajakāraṇā”ti.

Vakajātakaṁ dasamaṁ.

Kumbhavaggo pañcamo.

Tassuddānaṁ

Varakumbha supattasirivhayano,

Sucisammata bindusaro cusabho;

Saritaṁpati caṇḍi jarākapinā,

Atha makkaṭiyā vakakena dasāti.

Atha vagguddānaṁ

Saṅkappo padumo ceva,

Udapānena tatiyaṁ;

Abbhantaraṁ ghaṭabhedaṁ,

Tikanipātamhilaṅkatanti.

Tikanipātaṁ niṭṭhitaṁ.