sutta » kn » ja » Jātaka

Catukkanipāta

Kāliṅgavagga

3. Ekarājajātaka

“Anuttare kāmaguṇe samiddhe,

Bhutvāna pubbe vasī ekarāja;

So dāni dugge narakamhi khitto,

Nappajjahe vaṇṇabalaṁ purāṇaṁ”.

“Pubbeva khantī ca tapo ca mayhaṁ,

Sampatthitā dubbhisena ahosi;

Taṁ dāni laddhāna kathaṁ nu rāja,

Jahe ahaṁ vaṇṇabalaṁ purāṇaṁ.

Sabbā kirevaṁ pariniṭṭhitāni,

Yasassinaṁ paññavantaṁ visayha;

Yaso ca laddhā purimaṁ uḷāraṁ,

Nappajjahe vaṇṇabalaṁ purāṇaṁ.

Panujja dukkhena sukhaṁ janinda,

Sukhena vā dukkhamasayhasāhi;

Ubhayattha santo abhinibbutattā,

Sukhe ca dukkhe ca bhavanti tulyā”ti.

Ekarājajātakaṁ tatiyaṁ.