sutta » kn » ja » Jātaka

Catukkanipāta

Kāliṅgavagga

4. Daddarajātaka

“Imāni maṁ daddara tāpayanti,

Vācāduruttāni manussaloke;

Maṇḍūkabhakkhā udakantasevī,

Āsīvisaṁ maṁ avisā sapanti”.

“Sakā raṭṭhā pabbājito,

aññaṁ janapadaṁ gato;

Mahantaṁ koṭṭhaṁ kayirātha,

duruttānaṁ nidhetave.

Yattha posaṁ na jānanti,

jātiyā vinayena vā;

Na tattha mānaṁ kayirātha,

vasamaññātake jane.

Videsavāsaṁ vasato,

jātavedasamenapi;

Khamitabbaṁ sapaññena,

api dāsassa tajjitan”ti.

Daddarajātakaṁ catutthaṁ.