sutta » kn » ja » Jātaka

Catukkanipāta

Kāliṅgavagga

5. Sīlavīmaṁsanajātaka

“Natthi loke raho nāma,

pāpakammaṁ pakubbato;

Passanti vanabhūtāni,

taṁ bālo maññatī raho.

Ahaṁ raho na passāmi,

suññaṁ vāpi na vijjati;

Yattha aññaṁ na passāmi,

asuññaṁ hoti taṁ mayā”.

“Dujjacco ca sujacco ca,

nando ca sukhavaḍḍhito;

Vejjo ca addhuvasīlo ca,

te dhammaṁ jahu matthikā.

Brāhmaṇo ca kathaṁ jahe,

sabbadhammāna pāragū;

Yo dhammamanupāleti,

dhitimā saccanikkamo”ti.

Sīlavīmaṁsanajātakaṁ pañcamaṁ.