sutta » kn » ja » Jātaka

Catukkanipāta

Kāliṅgavagga

6. Sujātājātaka

“Kimaṇḍakā ime deva,

nikkhittā kaṁsamallake;

Upalohitakā vaggū,

taṁ me akkhāhi pucchito”.

“Yāni pure tuvaṁ devi,

bhaṇḍu nantakavāsinī;

Ucchaṅgahatthā pacināsi,

tassā te koliyaṁ phalaṁ.

Uḍḍayhate na ramati,

bhogā vippajahanti taṁ;

Tatthevimaṁ paṭinetha,

yattha kolaṁ pacissati”.

“Honti hete mahārāja,

iddhippattāya nāriyā;

Khama deva sujātāya,

māssā kujjha rathesabhā”ti.

Sujātājātakaṁ chaṭṭhaṁ.