sutta » kn » ja » Jātaka

Catukkanipāta

Pucimandavagga

3. Khantīvādījātaka

“Yo te hatthe ca pāde ca,

kaṇṇanāsañca chedayi;

Tassa kujjha mahāvīra,

mā raṭṭhaṁ vinasā idaṁ”.

“Yo me hatthe ca pāde ca,

kaṇṇanāsañca chedayi;

Ciraṁ jīvatu so rājā,

na hi kujjhanti mādisā”.

Ahū atītamaddhānaṁ,

samaṇo khantidīpano;

Taṁ khantiyāyeva ṭhitaṁ,

kāsirājā achedayi.

Tassa kammapharusassa,

vipāko kaṭuko ahu;

Yaṁ kāsirājā vedesi,

nirayamhi samappitoti.

Khantīvādījātakaṁ tatiyaṁ.