sutta » kn » ja » Jātaka

Catukkanipāta

Pucimandavagga

4. Lohakumbhijātaka

“Dujjīvitamajīvimha,

ye sante na dadamhase;

Vijjamānesu bhogesu,

dīpaṁ nākamha attano”.

“Saṭṭhi vassasahassāni,

paripuṇṇāni sabbaso;

Niraye paccamānānaṁ,

kadā anto bhavissati”.

“Natthi anto kuto anto,

na anto paṭidissati;

Tadā hi pakataṁ pāpaṁ,

mama tuyhañca mārisā”.

“Sohaṁ nūna ito gantvā,

yoniṁ laddhāna mānusiṁ;

Vadaññū sīlasampanno,

kāhāmi kusalaṁ bahun”ti.

Lohakumbhijātakaṁ catutthaṁ.