sutta » kn » ja » Jātaka

Catukkanipāta

Pucimandavagga

5. Sabbamaṁsalābhajātaka

“Pharusā vata te vācā,

maṁsaṁ yācanako asi;

Kilomasadisī vācā,

kilomaṁ samma dammi te”.

“Aṅgametaṁ manussānaṁ,

bhātā loke pavuccati;

Aṅgassa sadisī vācā,

aṅgaṁ samma dadāmi te”.

“Tātāti putto vadamāno,

kampeti hadayaṁ pitu;

Hadayassa sadisī vācā,

hadayaṁ samma dammi te”.

“Yassa gāme sakhā natthi,

yathāraññaṁ tatheva taṁ;

Sabbassa sadisī vācā,

sabbaṁ samma dadāmi te”ti.

Sabbamaṁsalābhajātakaṁ pañcamaṁ.