sutta » kn » ja » Jātaka

Catukkanipāta

Pucimandavagga

6. Sasapaṇḍitajātaka

“Satta me rohitā macchā,

udakā thalamubbhatā;

Idaṁ brāhmaṇa me atthi,

etaṁ bhutvā vane vasa”.

“Dussa me khettapālassa,

rattibhattaṁ apābhataṁ;

Maṁsasūlā ca dve godhā,

ekañca dadhivārakaṁ;

Idaṁ brāhmaṇa me atthi,

etaṁ bhutvā vane vasa”.

“Ambapakkaṁ dakaṁ sītaṁ,

Sītacchāyā manoramā;

Idaṁ brāhmaṇa me atthi,

Etaṁ bhutvā vane vasa”.

“Na sasassa tilā atthi,

Na muggā napi taṇḍulā;

Iminā agginā pakkaṁ,

Mamaṁ bhutvā vane vasā”ti.

Sasapaṇḍitajātakaṁ chaṭṭhaṁ.