sutta » kn » ja » Jātaka

Catukkanipāta

Pucimandavagga

7. Matarodanajātaka

“Mataṁ mataṁ evaṁ rodatha,

Na hi taṁ rodatha yo marissati;

Sabbepi sarīradhārino,

Anupubbena jahanti jīvitaṁ.

Devamanussā catuppadā,

Pakkhigaṇā uragā ca bhogino;

Samhi sarīre anissarā,

Ramamānāva jahanti jīvitaṁ.

Evaṁ calitaṁ asaṇṭhitaṁ,

Sukhadukkhaṁ manujesvapekkhiya;

Kanditaruditaṁ niratthakaṁ,

Kiṁ vo sokagaṇābhikīrare.

Dhuttā ca soṇḍā akatā,

bālā sūrā ayogino;

Dhīraṁ maññanti bāloti,

ye dhammassa akovidā”ti.

Matarodanajātakaṁ sattamaṁ.