sutta » kn » ja » Jātaka

Catukkanipāta

Kuṭidūsakavagga

1. Kuṭidūsakajātaka

“Manussasseva te sīsaṁ,

hatthapādā ca vānara;

Atha kena nu vaṇṇena,

agāraṁ te na vijjati”.

“Manussasseva me sīsaṁ,

hatthapādā ca siṅgila;

Yāhu seṭṭhā manussesu,

sā me paññā na vijjati”.

“Anavaṭṭhitacittassa,

lahucittassa dubbhino;

Niccaṁ addhuvasīlassa,

sukhabhāvo na vijjati.

So karassu ānubhāvaṁ,

vītivattassu sīliyaṁ;

Sītavātaparittāṇaṁ,

karassu kuṭavaṁ kapī”ti.

Kuṭidūsakajātakaṁ paṭhamaṁ.