sutta » kn » ja » Jātaka

Catukkanipāta

Kuṭidūsakavagga

8. Ananusociyajātaka

“Bahūnaṁ vijjatī bhotī,

tehi me kiṁ bhavissati;

Tasmā etaṁ na socāmi,

piyaṁ sammillahāsiniṁ.

Taṁ tañce anusoceyya,

yaṁ yaṁ tassa na vijjati;

Attānamanusoceyya,

sadā maccuvasaṁ pataṁ.

Na heva ṭhitaṁ nāsīnaṁ,

Na sayānaṁ na paddhaguṁ;

Yāva byāti nimisati,

Tatrāpi rasatī vayo.

Tatthattani vatappaddhe,

vinābhāve asaṁsaye;

Bhūtaṁ sesaṁ dayitabbaṁ,

vītaṁ ananusociyan”ti.

Ananusociyajātakaṁ aṭṭhamaṁ.