sutta » kn » ja » Jātaka

Catukkanipāta

Kuṭidūsakavagga

9. Kāḷabāhujātaka

“Yaṁ annapānassa pure labhāma,

Taṁ dāni sākhamigameva gacchati;

Gacchāma dāni vanameva rādha,

Asakkatā casma dhanañjayāya”.

“Lābho alābho yaso ayaso ca,

Nindā pasaṁsā ca sukhañca dukkhaṁ;

Ete aniccā manujesu dhammā,

Mā soci kiṁ socasi poṭṭhapāda”.

“Addhā tuvaṁ paṇḍitakosi rādha,

Jānāsi atthāni anāgatāni;

Kathaṁ nu sākhāmigaṁ dakkhisāma,

Niddhāvitaṁ rājakulatova jammaṁ”.

“Cāleti kaṇṇaṁ bhakuṭiṁ karoti,

Muhuṁ muhuṁ bhāyayate kumāre;

Sayameva taṁ kāhati kāḷabāhu,

Yenārakā ṭhassati annapānā”ti.

Kāḷabāhujātakaṁ navamaṁ.