sutta » kn » ja » Jātaka

Catukkanipāta

Kuṭidūsakavagga

10. Sīlavīmaṁsajātaka

“Sīlaṁ kireva kalyāṇaṁ,

sīlaṁ loke anuttaraṁ;

Passa ghoraviso nāgo,

sīlavāti na haññati”.

“Yāvadevassahū kiñci,

tāvadeva akhādisuṁ;

Saṅgamma kulalā loke,

na hiṁsanti akiñcanaṁ.

Sukhaṁ nirāsā supati,

āsā phalavatī sukhā;

Āsaṁ nirāsaṁ katvāna,

sukhaṁ supati piṅgalā.

Na samādhiparo atthi,

asmiṁ loke paramhi ca;

Na paraṁ nāpi attānaṁ,

vihiṁsati samāhito”ti.

Sīlavīmaṁsajātakaṁ dasamaṁ.

Kuṭidūsakavaggo tatiyo.

Tassuddānaṁ

Samanussa saduddubha yācanako,

Atha meṇḍavaruttama godhavaro;

Atha kāyasakepuka bhotīvaro,

Atha rādhasusīlavarena dasāti.