sutta » kn » ja » Jātaka

Catukkanipāta

Kokilavagga

1. Kokilajātaka

“Yo ve kāle asampatte,

ativelaṁ pabhāsati;

Evaṁ so nihato seti,

kokilāyiva atrajo.

Na hi satthaṁ sunisitaṁ,

visaṁ halāhalāmiva;

Evaṁ nikaṭṭhe pāteti,

vācā dubbhāsitā yathā.

Tasmā kāle akāle vā,

vācaṁ rakkheyya paṇḍito;

Nātivelaṁ pabhāseyya,

api attasamamhi vā.

Yo ca kāle mitaṁ bhāse,

matipubbo vicakkhaṇo;

Sabbe amitte ādeti,

supaṇṇo uragāmivā”ti.

Kokilajātakaṁ paṭhamaṁ.