sutta » kn » ja » Jātaka

Catukkanipāta

Kokilavagga

2. Rathalaṭṭhijātaka

“Api hantvā hato brūti,

jetvā jitoti bhāsati;

Pubbamakkhāyino rāja,

aññadatthu na saddahe.

Tasmā paṇḍitajātiyo,

suṇeyya itarassapi;

Ubhinnaṁ vacanaṁ sutvā,

yathā dhammo tathā kare.

Alaso gihī kāmabhogī na sādhu,

Asaññato pabbajito na sādhu;

Rājā na sādhu anisammakārī,

Yo paṇḍito kodhano taṁ na sādhu.

Nisamma khattiyo kayirā,

nānisamma disampati;

Nisammakārino rāja,

yaso kitti ca vaḍḍhatī”ti.

Rathalaṭṭhijātakaṁ dutiyaṁ.