sutta » kn » ja » Jātaka

Catukkanipāta

Kokilavagga

3. Pakkagodhajātaka

“Tadeva me tvaṁ vidito,

vanamajjhe rathesabha;

Yassa te khaggabaddhassa,

sannaddhassa tirīṭino;

Assatthadumasākhāya,

pakkā godhā palāyatha”.

“Name namantassa bhaje bhajantaṁ,

Kiccānukubbassa kareyya kiccaṁ;

Nānatthakāmassa kareyya atthaṁ,

Asambhajantampi na sambhajeyya.

Caje cajantaṁ vanathaṁ na kayirā,

Apetacittena na sambhajeyya;

Dijo dumaṁ khīṇaphalanti ñatvā,

Aññaṁ samekkheyya mahā hi loko”.

“So te karissāmi yathānubhāvaṁ,

Kataññutaṁ khattiye pekkhamāno;

Sabbañca te issariyaṁ dadāmi,

Yassicchasī tassa tuvaṁ dadāmī”ti.

Pakkagodhajātakaṁ tatiyaṁ.