sutta » kn » ja » Jātaka

Catukkanipāta

Kokilavagga

4. Rājovādajātaka

“Gavañce taramānānaṁ,

jimhaṁ gacchati puṅgavo;

Sabbā tā jimhaṁ gacchanti,

nette jimhaṁ gate sati.

Evameva manussesu,

yo hoti seṭṭhasammato;

So ce adhammaṁ carati,

pageva itarā pajā;

Sabbaṁ raṭṭhaṁ dukhaṁ seti,

rājā ce hoti adhammiko.

Gavañce taramānānaṁ,

ujuṁ gacchati puṅgavo;

Sabbā gāvī ujuṁ yanti,

nette ujuṁ gate sati.

Evameva manussesu,

yo hoti seṭṭhasammato;

So sace dhammaṁ carati,

pageva itarā pajā;

Sabbaṁ raṭṭhaṁ sukhaṁ seti,

rājā ce hoti dhammiko”ti.

Rājovādajātakaṁ catutthaṁ.