sutta » kn » ja » Jātaka

Catukkanipāta

Kokilavagga

7. Pīṭhajātaka

“Na te pīṭhamadāyimhā,

na pānaṁ napi bhojanaṁ;

Brahmacāri khamassu me,

etaṁ passāmi accayaṁ”.

“Nevābhisajjāmi na cāpi kuppe,

Na cāpi me appiyamāsi kiñci;

Athopi me āsi manovitakko,

Etādiso nūna kulassa dhammo”.

“Esasmākaṁ kule dhammo,

pitupitāmaho sadā;

Āsanaṁ udakaṁ pajjaṁ,

sabbetaṁ nipadāmase.

Esasmākaṁ kule dhammo,

pitupitāmaho sadā;

Sakkaccaṁ upatiṭṭhāma,

uttamaṁ viya ñātakan”ti.

Pīṭhajātakaṁ sattamaṁ.