sutta » kn » ja » Jātaka

Catukkanipāta

Kokilavagga

9. Bāverujātaka

“Adassanena morassa,

sikhino mañjubhāṇino;

Kākaṁ tattha apūjesuṁ,

maṁsena ca phalena ca.

Yadā ca sarasampanno,

moro bāverumāgamā;

Atha lābho ca sakkāro,

vāyasassa ahāyatha.

Yāva nuppajjatī buddho,

dhammarājā pabhaṅkaro;

Tāva aññe apūjesuṁ,

puthū samaṇabrāhmaṇe.

Yadā ca sarasampanno,

buddho dhammaṁ adesayi;

Atha lābho ca sakkāro,

titthiyānaṁ ahāyathā”ti.

Bāverujātakaṁ navamaṁ.