sutta » kn » ja » Jātaka

Catukkanipāta

Cūḷakuṇālavagga

3. Kuntinījātaka

“Avasimha tavāgāre,

niccaṁ sakkatapūjitā;

Tvameva dānimakari,

handa rāja vajāmahaṁ”.

“Yo ve kate paṭikate,

kibbise paṭikibbise;

Evaṁ taṁ sammatī veraṁ,

vasa kuntini māgamā”.

“Na katassa ca kattā ca,

metti sandhīyate puna;

Hadayaṁ nānujānāti,

gacchaññeva rathesabha”.

“Katassa ceva kattā ca,

metti sandhīyate puna;

Dhīrānaṁ no ca bālānaṁ,

vasa kuntini māgamā”ti.

Kuntinījātakaṁ tatiyaṁ.