sutta » kn » ja » Jātaka

Catukkanipāta

Cūḷakuṇālavagga

6. Kesavajātaka

“Manussindaṁ jahitvāna,

sabbakāmasamiddhinaṁ;

Kathaṁ nu bhagavā kesī,

kappassa ramati assame”.

“Sādūni ramaṇīyāni,

santi vakkhā manoramā;

Subhāsitāni kappassa,

nārada ramayanti maṁ”.

“Sālīnaṁ odanaṁ bhuñje,

suciṁ maṁsūpasecanaṁ;

Kathaṁ sāmākanīvāraṁ,

aloṇaṁ chādayanti taṁ”.

“Sāduṁ vā yadi vāsāduṁ,

appaṁ vā yadi vā bahuṁ;

Vissattho yattha bhuñjeyya,

vissāsaparamā rasā”ti.

Kesavajātakaṁ chaṭṭhaṁ.