sutta » kn » ja » Jātaka

Catukkanipāta

Cūḷakuṇālavagga

8. Araññajātaka

“Araññā gāmamāgamma,

kiṁsīlaṁ kiṁvataṁ ahaṁ;

Purisaṁ tāta seveyyaṁ,

taṁ me akkhāhi pucchito”.

“Yo taṁ vissāsaye tāta,

vissāsañca khameyya te;

Sussūsī ca titikkhī ca,

taṁ bhajehi ito gato.

Yassa kāyena vācāya,

manasā natthi dukkaṭaṁ;

Urasīva patiṭṭhāya,

taṁ bhajehi ito gato.

Haliddirāgaṁ kapicittaṁ,

purisaṁ rāgavirāginaṁ;

Tādisaṁ tāta mā sevi,

nimmanussampi ce siyā”ti.

Araññajātakaṁ aṭṭhamaṁ.