sutta » kn » ja » Jātaka

Catukkanipāta

Cūḷakuṇālavagga

10. Devatāpañhajātaka

“Hanti hatthehi pādehi,

mukhañca parisumbhati;

Sa ve rāja piyo hoti,

kaṁ tena tvābhipassasi”.

“Akkosati yathākāmaṁ,

āgamañcassa icchati;

Sa ve rāja piyo hoti,

kaṁ tena tvābhipassasi”.

“Abbhakkhāti abhūtena,

alikenābhisāraye;

Sa ve rāja piyo hoti,

kaṁ tena tvābhipassasi”.

“Haraṁ annañca pānañca,

Vatthasenāsanāni ca;

Aññadatthuharā santā,

Te ve rāja piyā honti;

Kaṁ tena tvābhipassasī”ti.

Devatāpañhajātakaṁ dasamaṁ.

Cūḷakuṇālavaggo pañcamo.

Tassuddānaṁ

Narānaṁ asakkhivasimhavaro,

Nīliyamaggivarañca puna;

Puna rasāyasakūṭavaro,

Tathārañña sārathi hanti dasāti.

Atha vagguddānaṁ

Kāliṅgaṁ pucimandañca,

kuṭidūsaka kokilā;

Cūḷakuṇālavaggo so,

pañcamo suppakāsitoti.

Catukkanipātaṁ niṭṭhitaṁ.