sutta » kn » ja » Jātaka

Pañcakanipāta

Maṇikuṇḍalavagga

1. Maṇikuṇḍalajātaka

“Jīno rathassaṁ maṇikuṇḍale ca,

Putte ca dāre ca tatheva jīno;

Sabbesu bhogesu asesakesu,

Kasmā na santappasi sokakāle”.

“Pubbeva maccaṁ vijahanti bhogā,

Macco vā te pubbataraṁ jahāti;

Asassatā bhogino kāmakāmi,

Tasmā na socāmahaṁ sokakāle.

Udeti āpūrati veti cando,

Atthaṁ tapetvāna paleti sūriyo;

Viditā mayā sattuka lokadhammā,

Tasmā na socāmahaṁ sokakāle”.

“Alaso gihī kāmabhogī na sādhu,

Asaññato pabbajito na sādhu;

Rājā na sādhu anisammakārī,

Yo paṇḍito kodhano taṁ na sādhu.

Nisamma khattiyo kayirā,

nānisamma disampati;

Nisammakārino rāja,

yaso kitti ca vaḍḍhatī”ti.

Maṇikuṇḍalajātakaṁ paṭhamaṁ.