sutta » kn » ja » Jātaka

Pañcakanipāta

Maṇikuṇḍalavagga

4. Uragajātaka

“Uragova tacaṁ jiṇṇaṁ,

hitvā gacchati saṁ tanuṁ;

Evaṁ sarīre nibbhoge,

pete kālaṅkate sati.

Ḍayhamāno na jānāti,

ñātīnaṁ paridevitaṁ;

Tasmā etaṁ na socāmi,

gato so tassa yā gati”.

“Anavhito tato āgā,

ananuññāto ito gato;

Yathāgato tathā gato,

tattha kā paridevanā.

Ḍayhamāno na jānāti,

ñātīnaṁ paridevitaṁ;

Tasmā etaṁ na socāmi,

gato so tassa yā gati”.

“Sace rode kisā assaṁ,

tassā me kiṁ phalaṁ siyā;

Ñātimittasuhajjānaṁ,

bhiyyo no aratī siyā.

Ḍayhamāno na jānāti,

ñātīnaṁ paridevitaṁ;

Tasmā etaṁ na socāmi,

gato so tassa yā gati”.

“Yathāpi dārako candaṁ,

gacchantamanurodati;

Evaṁsampadamevetaṁ,

yo petamanusocati.

Ḍayhamāno na jānāti,

ñātīnaṁ paridevitaṁ;

Tasmā etaṁ na socāmi,

gato so tassa yā gati”.

“Yathāpi udakakumbho,

bhinno appaṭisandhiyo;

Evaṁsampadamevetaṁ,

yo petamanusocati.

Ḍayhamāno na jānāti,

ñātīnaṁ paridevitaṁ;

Tasmā etaṁ na socāmi,

gato so tassa yā gatī”ti.

Uragajātakaṁ catutthaṁ.