sutta » kn » ja » Jātaka

Pañcakanipāta

Maṇikuṇḍalavagga

3. Venasākhajātaka

“Nayidaṁ niccaṁ bhavitabbaṁ brahmadatta,

Khemaṁ subhikkhaṁ sukhatā ca kāye;

Atthaccaye mā ahu sampamūḷho,

Bhinnaplavo sāgarasseva majjhe.

Yāni karoti puriso,

tāni attani passati;

Kalyāṇakārī kalyāṇaṁ,

pāpakārī ca pāpakaṁ;

Yādisaṁ vapate bījaṁ,

tādisaṁ harate phalaṁ”.

“Idaṁ tadācariyavaco,

pārāsariyo yadabravi;

Mā su tvaṁ akari pāpaṁ,

yaṁ tvaṁ pacchā kataṁ tape.

Ayameva so piṅgiya venasākho,

Yamhi ghātayiṁ khattiyānaṁ sahassaṁ;

Alaṅkate candanasārānulitte,

Tameva dukkhaṁ paccāgataṁ mamaṁ.

Sāmā ca kho candanalittagattā,

Laṭṭhīva sobhañjanakassa uggatā;

Adisvā kālaṁ karissāmi ubbariṁ,

Taṁ me ito dukkhataraṁ bhavissatī”ti.

Venasākhajātakaṁ tatiyaṁ.