sutta » kn » ja » Jātaka

Pañcakanipāta

Maṇikuṇḍalavagga

6. Koraṇḍiyajātaka

“Eko araññe girikandarāyaṁ,

Paggayha paggayha silaṁ pavecchasi;

Punappunaṁ santaramānarūpo,

Koraṇḍiya ko nu tava yidhattho”.

“Ahañhimaṁ sāgara sevitantaṁ,

Samaṁ karissāmi yathāpi pāṇi;

Vikiriya sānūni ca pabbatāni ca,

Tasmā silaṁ dariyā pakkhipāmi”.

“Nayimaṁ mahiṁ arahati pāṇikappaṁ,

Samaṁ manusso karaṇāya meko;

Maññāmimaññeva dariṁ jigīsaṁ,

Koraṇḍiya hāhasi jīvalokaṁ”.

“Sace ahaṁ bhūtadharaṁ na sakkā,

Samaṁ manusso karaṇāya meko;

Evameva tvaṁ brahme ime manusse,

Nānādiṭṭhike nānayissasi te”.

“Saṅkhittarūpena bhavaṁ mamatthaṁ,

Akkhāsi koraṇḍiya evametaṁ;

Yathā na sakkā pathavī samāyaṁ,

Kattuṁ manussena tathā manussā”ti.

Koraṇḍiyajātakaṁ chaṭṭhaṁ.