sutta » kn » ja » Jātaka

Pañcakanipāta

Maṇikuṇḍalavagga

7. Laṭukikajātaka

“Vandāmi taṁ kuñjara saṭṭhihāyanaṁ,

Āraññakaṁ yūthapatiṁ yasassiṁ;

Pakkhehi taṁ pañjalikaṁ karomi,

Mā me vadhī puttake dubbalāya”.

“Vandāmi taṁ kuñjara ekacāriṁ,

Āraññakaṁ pabbatasānugocaraṁ;

Pakkhehi taṁ pañjalikaṁ karomi,

Mā me vadhī puttake dubbalāya”.

“Vadhissāmi te laṭukike puttakāni,

Kiṁ me tuvaṁ kāhasi dubbalāsi;

Sataṁ sahassānipi tādisīnaṁ,

Vāmena pādena papothayeyyaṁ”.

“Na heva sabbattha balena kiccaṁ,

Balañhi bālassa vadhāya hoti;

Karissāmi te nāgarājā anatthaṁ,

Yo me vadhī puttake dubbalāya”.

“Kākañca passa laṭukikaṁ,

Maṇḍūkaṁ nīlamakkhikaṁ;

Ete nāgaṁ aghātesuṁ,

Passa verassa verinaṁ;

Tasmā hi veraṁ na kayirātha,

Appiyenapi kenacī”ti.

Laṭukikajātakaṁ sattamaṁ.