sutta » kn » ja » Jātaka

Pañcakanipāta

Maṇikuṇḍalavagga

9. Suvaṇṇamigajātaka

“Vikkama re haripāda,

vikkama re mahāmiga;

Chinda vārattikaṁ pāsaṁ,

nāhaṁ ekā vane rame”.

“Vikkamāmi na pāremi,

bhūmiṁ sumbhāmi vegasā;

Daḷho vārattiko pāso,

pādaṁ me parikantati”.

“Attharassu palāsāni,

asiṁ nibbāha luddaka;

Paṭhamaṁ maṁ vadhitvāna,

hana pacchā mahāmigaṁ”.

“Na me sutaṁ vā diṭṭhaṁ vā,

Bhāsantiṁ mānusiṁ migiṁ;

Tvañca bhadde sukhī hohi,

Eso cāpi mahāmigo”.

“Evaṁ luddaka nandassu,

saha sabbehi ñātibhi;

Yathāhamajja nandāmi,

muttaṁ disvā mahāmigan”ti.

Suvaṇṇamigajātakaṁ navamaṁ.