sutta » kn » ja » Jātaka

Pañcakanipāta

Maṇikuṇḍalavagga

10. Suyonandījātaka

“Vāti gandho timirānaṁ,

kusamuddo ca ghosavā;

Dūre ito suyonandī,

tamba kāmā tudanti maṁ”.

“Kathaṁ samuddamatari,

Kathaṁ addakkhi sedumaṁ;

Kathaṁ tassā ca tuyhañca,

Ahu saggasamāgamo”.

“Kurukacchā payātānaṁ,

vāṇijānaṁ dhanesinaṁ;

Makarehi abhidā nāvā,

phalakenāhamaplaviṁ.

Sā maṁ saṇhena mudunā,

niccaṁ candanagandhinī;

Aṅgena uddharī bhaddā,

mātā puttaṁva orasaṁ.

Sā maṁ annena pānena,

vatthena sayanena ca;

Attanāpi ca mandakkhī,

evaṁ tamba vijānahī”ti.

Suyonandījātakaṁ dasamaṁ.

Maṇikuṇḍalavaggo paṭhamo.

Tassuddānaṁ

Atha jinavaro haritaṁ tiṇako,

Atha bhinnaplavo uragova ghaṭo;

Dariyā puna kuñjara bhūnahatā,

Migamuttamasaggavarena dasāti.