sutta » kn » ja » Jātaka

Pañcakanipāta

Vaṇṇārohavagga

2. Sīlavīmaṁsajātaka

“Sīlaṁ seyyo sutaṁ seyyo,

iti me saṁsayo ahu;

Sīlameva sutā seyyo,

iti me natthi saṁsayo.

Moghā jāti ca vaṇṇo ca,

sīlameva kiruttamaṁ;

Sīlena anupetassa,

sutenattho na vijjati.

Khattiyo ca adhammaṭṭho,

vesso cādhammanissito;

Te pariccajjubho loke,

upapajjanti duggatiṁ.

Khattiyā brāhmaṇā vessā,

suddā caṇḍālapukkusā;

Idha dhammaṁ caritvāna,

bhavanti tidive samā.

Na vedā samparāyāya,

Na jāti nāpi bandhavā;

Sakañca sīlaṁ saṁsuddhaṁ,

Samparāyāya sukhāya cā”ti.

Sīlavīmaṁsajātakaṁ dutiyaṁ.