sutta » kn » ja » Jātaka

Pañcakanipāta

Vaṇṇārohavagga

3. Hirijātaka

“Hiriṁ tarantaṁ vijigucchamānaṁ,

Tavāhamasmī iti bhāsamānaṁ;

Seyyāni kammāni anādiyantaṁ,

Neso mamanti iti naṁ vijaññā.

Yañhi kayirā tañhi vade,

yaṁ na kayirā na taṁ vade;

Akarontaṁ bhāsamānaṁ,

parijānanti paṇḍitā.

Na so mitto yo sadā appamatto,

Bhedāsaṅkī randhamevānupassī;

Yasmiñca setī urasīva putto,

Sa ve mitto yo abhejjo parehi.

Pāmojjakaraṇaṁ ṭhānaṁ,

pasaṁsāvahanaṁ sukhaṁ;

Phalānisaṁso bhāveti,

vahanto porisaṁ dhuraṁ.

Pavivekarasaṁ pitvā,

rasaṁ upasamassa ca;

Niddaro hoti nippāpo,

dhammappītirasaṁ pivan”ti.

Hirijātakaṁ tatiyaṁ.