sutta » kn » ja » Jātaka

Pañcakanipāta

Vaṇṇārohavagga

4. Khajjopanakajātaka

“Ko nu santamhi pajjote,

aggipariyesanaṁ caraṁ;

Addakkhi ratti khajjotaṁ,

jātavedaṁ amaññatha.

Svassa gomayacuṇṇāni,

abhimatthaṁ tiṇāni ca;

Viparītāya saññāya,

nāsakkhi pajjaletave.

Evampi anupāyena,

atthaṁ na labhate migo;

Visāṇato gavaṁ dohaṁ,

yattha khīraṁ na vindati.

Vividhehi upāyehi,

atthaṁ papponti māṇavā;

Niggahena amittānaṁ,

mittānaṁ paggahena ca.

Senāmokkhapalābhena,

vallabhānaṁ nayena ca;

Jagatiṁ jagatipālā,

āvasanti vasundharan”ti.

Khajjopanakajātakaṁ catutthaṁ.