sutta » kn » ja » Jātaka

Pañcakanipāta

Vaṇṇārohavagga

5. Ahituṇḍikajātaka

“Dhuttomhi samma sumukha,

jūte akkhaparājito;

Harehi ambapakkāni,

vīriyaṁ te bhakkhayāmase”.

“Alikaṁ vata maṁ samma,

abhūtena pasaṁsasi;

Ko te suto vā diṭṭho vā,

sumukho nāma makkaṭo.

Ajjāpi me taṁ manasi,

yaṁ maṁ tvaṁ ahituṇḍika;

Dhaññāpaṇaṁ pavisitvā,

matto chātaṁ hanāsi maṁ.

Tāhaṁ saraṁ dukkhaseyyaṁ,

api rajjampi kāraye;

Nevāhaṁ yācito dajjaṁ,

tathā hi bhayatajjito.

Yañca jaññā kule jātaṁ,

Gabbhe tittaṁ amacchariṁ;

Tena sakhiñca mittañca,

Dhīro sandhātumarahatī”ti.

Ahituṇḍikajātakaṁ pañcamaṁ.