sutta » kn » ja » Jātaka

Pañcakanipāta

Vaṇṇārohavagga

6. Gumbiyajātaka

“Madhuvaṇṇaṁ madhurasaṁ,

madhugandhaṁ visaṁ ahu;

Gumbiyo ghāsamesāno,

araññe odahī visaṁ.

Madhu iti maññamānā,

ye taṁ visamakhādisuṁ;

Tesaṁ taṁ kaṭukaṁ āsi,

maraṇaṁ tenupāgamuṁ.

Ye ca kho paṭisaṅkhāya,

visaṁ taṁ parivajjayuṁ;

Te āturesu sukhitā,

ḍayhamānesu nibbutā.

Evameva manussesu,

visaṁ kāmā samohitā;

Āmisaṁ bandhanañcetaṁ,

maccuveso guhāsayo.

Evameva ime kāme,

āturā paricārike;

Ye sadā parivajjenti,

saṅgaṁ loke upaccagun”ti.

Gumbiyajātakaṁ chaṭṭhaṁ.