sutta » kn » ja » Jātaka

Pañcakanipāta

Vaṇṇārohavagga

7. Sāḷiyajātaka

“Yvāyaṁ sāḷiyachāpoti,

kaṇhasappaṁ agāhayi;

Tena sappenayaṁ daṭṭho,

hato pāpānusāsako.

Ahantāra mahantāraṁ,

yo naro hantumicchati;

Evaṁ so nihato seti,

yathāyaṁ puriso hato.

Ahantāra maghātentaṁ,

yo naro hantumicchati;

Evaṁ so nihato seti,

yathāyaṁ puriso hato.

Yathā paṁsumuṭṭhiṁ puriso,

paṭivātaṁ paṭikkhipe;

Tameva so rajo hanti,

tathāyaṁ puriso hato.

Yo appaduṭṭhassa narassa dussati,

Suddhassa posassa anaṅgaṇassa;

Tameva bālaṁ pacceti pāpaṁ,

Sukhumo rajo paṭivātaṁva khitto”ti.

Sāḷiyajātakaṁ sattamaṁ.