sutta » kn » ja » Jātaka

Pañcakanipāta

Vaṇṇārohavagga

9. Mittavindakajātaka

“Kyāhaṁ devānamakaraṁ,

kiṁ pāpaṁ pakataṁ mayā;

Yaṁ me sirasmiṁ ohacca,

cakkaṁ bhamati matthake”.

“Atikkamma ramaṇakaṁ,

sadāmattañca dūbhakaṁ;

Brahmattarañca pāsādaṁ,

kenatthena idhāgato”.

“Ito bahutarā bhogā,

atra maññe bhavissare;

Iti etāya saññāya,

passa maṁ byasanaṁ gataṁ”.

“Catubbhi aṭṭhajjhagamā,

aṭṭhāhipi ca soḷasa;

Soḷasāhi ca bāttiṁsa,

atricchaṁ cakkamāsado;

Icchāhatassa posassa,

cakkaṁ bhamati matthake.

Uparivisālā duppūrā,

icchā visaṭagāminī;

Ye ca taṁ anugijjhanti,

te honti cakkadhārino”ti.

Mittavindakajātakaṁ navamaṁ.