sutta » kn » ja » Jātaka

Pañcakanipāta

Vaṇṇārohavagga

10. Palāsajātaka

“Haṁso palāsamavaca,

nigrodho samma jāyati;

Aṅkasmiṁ te nisinnova,

so te mammāni checchati”.

“Vaḍḍhatāmeva nigrodho,

patiṭṭhassa bhavāmahaṁ;

Yathā pitā ca mātā ca,

evaṁ me so bhavissati”.

“Yaṁ tvaṁ aṅkasmiṁ vaḍḍhesi,

khīrarukkhaṁ bhayānakaṁ;

Āmanta kho taṁ gacchāma,

vuḍḍhi massa na ruccati”.

“Idāni kho maṁ bhāyeti,

mahānerunidassanaṁ;

Haṁsassa anabhiññāya,

mahā me bhayamāgataṁ”.

“Na tassa vuḍḍhi kusalappasatthā,

Yo vaḍḍhamāno ghasate patiṭṭhaṁ;

Tassūparodhaṁ parisaṅkamāno,

Patārayī mūlavadhāya dhīro”ti.

Palāsajātakaṁ dasamaṁ.

Vaṇṇārohavaggo dutiyo.