sutta » kn » ja » Jātaka

Pañcakanipāta

Aḍḍhavagga

1. Dīghītikosalajātaka

“Evaṁbhūtassa te rāja,

āgatassa vase mama;

Atthi nu koci pariyāyo,

yo taṁ dukkhā pamocaye”.

“Evaṁbhūtassa me tāta,

āgatassa vase tava;

Natthi no koci pariyāyo,

yo maṁ dukkhā pamocaye”.

“Nāññaṁ sucaritaṁ rāja,

nāññaṁ rāja subhāsitaṁ;

Tāyate maraṇakāle,

evamevitaraṁ dhanaṁ.

Akkocchi maṁ avadhi maṁ,

ajini maṁ ahāsi me;

Ye ca taṁ upanayhanti,

veraṁ tesaṁ na sammati.

Akkocchi maṁ avadhi maṁ,

ajini maṁ ahāsi me;

Ye ca taṁ nupanayhanti,

veraṁ tesūpasammati.

Na hi verena verāni,

sammantīdha kudācanaṁ;

Averena ca sammanti,

esa dhammo sanantano”ti.

Dīghītikosalajātakaṁ paṭhamaṁ.