sutta » kn » ja » Jātaka

Pañcakanipāta

Aḍḍhavagga

2. Migapotakajātaka

“Agārā paccupetassa,

anagārassa te sato;

Samaṇassa na taṁ sādhu,

yaṁ petamanusocasi”.

“Saṁvāsena have sakka,

manussassa migassa vā;

Hadaye jāyate pemaṁ,

na taṁ sakkā asocituṁ”.

“Mataṁ marissaṁ rodanti,

ye rudanti lapanti ca;

Tasmā tvaṁ isi mā rodi,

roditaṁ moghamāhu santo.

Roditena have brahme,

mato peto samuṭṭhahe;

Sabbe saṅgamma rodāma,

aññamaññassa ñātake”.

“Ādittaṁ vata maṁ santaṁ,

ghatasittaṁva pāvakaṁ;

Vārinā viya osiñcaṁ,

sabbaṁ nibbāpaye daraṁ.

Abbahi vata me sallaṁ,

yamāsi hadayassitaṁ;

Yo me sokaparetassa,

puttasokaṁ apānudi.

Sohaṁ abbūḷhasallosmi,

vītasoko anāvilo;

Na socāmi na rodāmi,

tava sutvāna vāsavā”ti.

Migapotakajātakaṁ dutiyaṁ.