sutta » kn » ja » Jātaka

Pañcakanipāta

Aḍḍhavagga

5. Kapotajātaka

“Idāni khomhi sukhito arogo,

Nikkaṇṭako nippatito kapoto;

Kāhāmi dānī hadayassa tuṭṭhiṁ,

Tathāhimaṁ maṁsasākaṁ baleti”.

“Kāyaṁ balākā sikhinī,

corī laṅghipitāmahā;

Oraṁ balāke āgaccha,

caṇḍo me vāyaso sakhā”.

“Alañhi te jagghitāye,

Mamaṁ disvāna edisaṁ;

Vilūnaṁ sūdaputtena,

Piṭṭhamaṇḍena makkhitaṁ”.

“Sunhāto suvilittosi,

annapānena tappito;

Kaṇṭhe ca te veḷuriyo,

agamā nu kajaṅgalaṁ”.

“Mā te mitto amitto vā,

agamāsi kajaṅgalaṁ;

Piñchāni tattha lāyitvā,

kaṇṭhe bandhanti vaṭṭanaṁ”.

“Punapāpajjasī samma,

Sīlañhi tava tādisaṁ;

Na hi mānusakā bhogā,

Subhuñjā honti pakkhinā”ti.

Kapotajātakaṁ pañcamaṁ.

Aḍḍhavaggo tatiyo.

Tassuddānaṁ

Atha vaṇṇa sasīla hiri labhate,

Sumukhā visa sāḷiyamittavaro;

Atha cakka palāsa sarāja sato,

Yava bāla kapotaka pannarasāti.

Atha vagguddānaṁ

Jīnañca vaṇṇaṁ asamaṁvaguppari,

Sudesitā jātakanti santi vīsati;

Mahesino brahmacarittamutta-

Mavoca gāthā atthavatī subyañjanāti.

Pañcakanipātaṁ niṭṭhitaṁ.