sutta » kn » ja » Jātaka

Chakkanipāta

Avāriyavagga

2. Setaketujātaka

“Mā tāta kujjhi na hi sādhu kodho,

Bahumpi te adiṭṭhamassutañca;

Mātā pitā disatā setaketu,

Ācariyamāhu disataṁ pasatthā.

Agārino annadapānavatthadā,

Avhāyikā tampi disaṁ vadanti;

Esā disā paramā setaketu,

Yaṁ patvā dukkhī sukhino bhavanti”.

“Kharājinā jaṭilā paṅkadantā,

Dummakkharūpā yeme jappanti mante;

Kacci nu te mānusake payoge,

Idaṁ vidū parimuttā apāyā”.

“Pāpāni kammāni katvāna rāja,

Bahussuto ce na careyya dhammaṁ;

Sahassavedopi na taṁ paṭicca,

Dukkhā pamucce caraṇaṁ apatvā”.

“Sahassavedopi na taṁ paṭicca,

Dukkhā pamucce caraṇaṁ apatvā;

Maññāmi vedā aphalā bhavanti,

Sasaṁyamaṁ caraṇameva saccaṁ”.

“Na heva vedā aphalā bhavanti,

Sasaṁyamaṁ caraṇameva saccaṁ;

Kittiñhi pappoti adhicca vede,

Santiṁ puṇeti caraṇena danto”ti.

Setaketujātakaṁ dutiyaṁ.