sutta » kn » ja » Jātaka

Chakkanipāta

Avāriyavagga

4. Nerujātaka

“Kākolā kākasaṅghā ca,

mayañca patataṁ varā;

Sabbeva sadisā homa,

imaṁ āgamma pabbataṁ.

Idha sīhā ca byagghā ca,

siṅgālā ca migādhamā;

Sabbeva sadisā honti,

ayaṁ ko nāma pabbato”.

“Imaṁ nerūti jānanti,

manussā pabbatuttamaṁ;

Idha vaṇṇena sampannā,

vasanti sabbapāṇino”.

“Amānanā yattha siyā,

santānaṁ vā vimānanā;

Hīnasammānanā vāpi,

na tattha vasatiṁ vase.

Yatthālaso ca dakkho ca,

sūro bhīru ca pūjiyā;

Na tattha santo vasanti,

avisesakare nare.

Nāyaṁ neru vibhajati,

hīnaukkaṭṭhamajjhime;

Avisesakaro neru,

handa neruṁ jahāmase”ti.

Nerujātakaṁ catutthaṁ.